(under the aegis of Ashtanga Educational Trust)

The Leading Ayurveda Medical College Hospital & Research Center

शङ्खपुष्पी

शङ्खपुष्पी
(One of the source using in Peninsular India)

शङ्खपुष्पी
(One of the source using in Peninsular India)
शङ्खपुष्पी सुपुष्पी च शङ्खाह्वा कम्बुमालिनी |
सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ||
चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी |
Botanical name: Canscora perfoliata
Family: Gentianaceae 
കഞ്ചൻ-കോര, കഞ്ചാകൊര
(Hortus malabaricus) 
शङ्खपुष्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी |
ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ||
For Varnya : Application of this plant mixed with kukuma (Hortus malabaricus) 
#A plant flowers shape like Shanku
#Habitat is vanavilasini
#Kambumalini ..long pedicilate flowers

  • Small annual herb – 15-50 cm tall
  • Stem – 4 winged
  • Leaves – oppositely arranged; oblong lance shaped; 3 nerved
  • Flowers –

·        are borne in 1-3 flowered clusters at the end of the branches, with a pierced bract below them;

·         light pink color with 4 petals, 2 fused together

·         flowering – Jan-Feb

धन्वन्तरिनिघण्टु – ४. करवीरादिवर्ग
शङ्खपुष्पी
शङ्खपुष्पी कम्बुपुष्पी शङ्खाह्वा कम्बुमालिनी |
तिलकी शङ्खकुसुमा मेध्या वनविलासिनी ||१११||
शङ्खिनी कटुतिक्तोष्णा कासपित्तबलासजित् |
विषापस्मारभूतादीन्हन्ति मेध्या रसायनी ||११२||
भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण – ४. गुडूच्यादिवर्ग
शङ्खपुष्पी
शङ्खपुष्पी तु शङ्खाह्वा माङ्गल्यकुसुमापि च |
शङ्खपुष्पी सरा मेध्या वृष्या मानसरोगहृत् |
रसायनी कषायोष्णा स्मृतिकान्तिबलाग्निदा |
दोषापस्मारभूताश्रीकुष्ठकृमिविषप्रणुत् ||२२८||
राजनिघण्टु – ३. गुडूच्यादिवर्ग
शङ्खपुष्पी
शङ्खपुष्पी सुपुष्पी च शङ्खाह्वा कम्बुमालिनी |
सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ||१३१||
चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी |
इत्येषा शङ्खपुष्पी स्यादुक्ता द्वादशनामभिः ||१३२||
शङ्खपुष्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी |
ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ||१३३||
कैयदेवनिघण्टु – १. ओषधिवर्ग
शङ्खपुष्पी
शङ्खपुष्पी क्षीरपुष्पी कम्बुपुष्पी मनोरमा ||
शिवाब्राह्मी भूतिलता किरीटी कम्बुमालिका |
माङ्गल्यपुष्पी शङ्खाह्वा मेध्या वनविलासिनी ||
मङ्गल्यान्या रक्तपुष्पा सुभद्रा सूक्ष्मपत्रिका 

By,


Prof. Dr. Ajayan Sadanandan
 MD(Ayu), PhD

Head – Ayurveda Ethno Medico Botanical Team 

Ashtamgam Ayurveda Chikitsalayam & Vidyapeedham